ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 231.

Paññāyanti. Yo pakkhī gacchatīti navavuṭṭhe deve viravanto vātasakuṇo tattha
gacchati, taṃ sandhāyetaṃ vuttaṃ. Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento
khandhaṭṭhiṃ vā nāmento kāyaṃ na rakkhati nāma, nānāvidhaṃ duṭṭhullakathaṃ kathento
vācaṃ na rakkhati nāma. Kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma.
Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhapetvā. Navamaṃ.
                        10. Sagāthakasuttavaṇṇanā
    [166] Dasame asakkarena cūbhayanti asakkārena ca ubhayena. Samādhīti
arahattaphalasamādhi. So hi tena na vikampati. Appamāṇavihārinoti appamāṇena
phalasamādhinā viharantassa. Sātatikanti satatakāriṃ. Sukhumadiṭṭhavipassakanti
arahattamaggadiṭṭhiyā sukhumadiṭṭhiphalasamāpattiatthāya vipassanaṃ paṭṭhapetvā āgatattā
vipassakaṃ. Upādānakkhayārāmanti upādānakkhayasaṅkhāte nibbāne abhirataṃ. 1- Āhu
sappuriso itīti sappurisoti kathenti. Dasamaṃ.
                           Paṭhamo vaggo.
                         ---------------
                            2. Dutiyavagga
                     1-2. Suvaṇṇapātisuttādivaṇṇanā
    [167-168] Dutiyavaggassa paṭhame sampajānamusā bhāsantanti appamattakenapi
kāraṇena sampajānameva musā bhāsantaṃ. "sīlaṃ pūressāmī"ti saṃvihitaṃ bhikkhuṃ
@Footnote: 1 cha.ma rataṃ



The Pali Atthakatha in Roman Character Volume 12 Page 231. http://84000.org/tipitaka/read/attha_page.php?book=12&page=231&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5152&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5152&pagebreak=1#p231


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]