ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 232.

Sinerumattopi paccayarāsi cāletuṃ na sakkoti. Yadā pana sīlaṃ pahāya lābhasakkāraṃ
nissito 1- hoti, tadā kuṇḍakamuṭṭhihetupi musā bhāsati, aññaṃ vā akiccaṃ karoti.
Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.
                     3-10. Suvaṇṇanikkhasuttādivaṇṇanā
    [169] Tatiyādīsu suvaṇṇanikkhassāti ekassa kāñcananikkhassa.
Siṅginikkhassāti siṅgisuvaṇṇanikkhassa. Paṭhaviyāti cakkavāḷabbhantarāya mahāpaṭhaviyā.
Āmisakiñcikkhahetūti kassacideva āmisassa hetu antamaso kuṇḍakamuṭṭhinopi.
Jīvitahetūti aṭaviyaṃ corehi gahetvā jīvite voropiyamāne tassapi hetu.
Janapadakalyāṇiyāti janapade uttamitthiyā tatiyādīni.
                           Dutiyo vaggo.
                          -------------
                            3. Tatiyavagga
                      1-2. Mātugāmasuttādivaṇṇanā
    [170-171] Tatiyavaggassa paṭhame na tassa bhikkhave mātugāmoti na
tassa raho ekekassa 2- nisinnassa tena dhammena atthikopi mātugāmo cittaṃ
pariyādātuṃ sakkoti, yassa lābhasakkārasiloko cittaṃ pariyādātuṃ sakkotīti attho.
Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.
                     3-6. Ekaputtakasuttādivaṇṇanā
    [172-175] Tatiye saddhāti sotāpannā. Sesamettha uttānameva. Tathā
catutthe pañcame chaṭṭhe ca. Tatiyādīni.
@Footnote: 1 cha.Ma.,i. sakkāranissito     2 cha.Ma. ekakassa



The Pali Atthakatha in Roman Character Volume 12 Page 232. http://84000.org/tipitaka/read/attha_page.php?book=12&page=232&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5171&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5171&pagebreak=1#p232


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]