ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 233.

                     7. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā
    [176] Sattame samudayantiādīsu saha pubbakammena attabhāvo kolaputtiyaṃ
vaṇṇapokkharatā kalyāṇavākkaraṇatā dhutagaṇāvikaraṇaṃ cīvaradhāraṇaṃ parivārasampattīti
evamādi lābhasakkārassa samudayo nāma, taṃ samudayasaccavasena nappajānāti, nirodho
ca paṭipadā ca nirodhasaccamaggasaccavaseneva veditabbā. Sattamaṃ.
                          8. Chavisuttavaṇṇanā
    [177] Aṭṭhame yasmā lābhasakkārasiloko narakādīsu nibbattento
sakalampi imaṃ attabhāvaṃ nāseti, idhāpi maraṇampi maraṇamattampi dukkhaṃ āvahati,
tasmā chaviṃ chindatītiādi vuttaṃ. Aṭṭhamaṃ.
                         9. Rajjusuttavaṇṇanā
    [178] Navame vāḷīrajjuyāti suttādimayā rajju mudukā hoti vāḷīrajju
kharāpharusā, tasmā ayameva gahitā. Navamaṃ.
                         10. Bhikkhusuttavaṇṇanā
    [179] Dasame diṭṭhadhammasukhavihārāti phalasamāpattisukhavihāRā. Tesāhamassāti
tesaṃ ahaṃ assa. Khīṇāsavo hi lābhī puññasampanno yāgukhajjakādīni gahetvā
āgatāgatānaṃ anumodanaṃ karonto dhammaṃ desento pañhaṃ vissajjento phalasamāpattiṃ
appetvā nisīdituṃ okāsaṃ na labhati, taṃ sandhāya vuttanti. Dasamaṃ.
                           Tatiyo vaggo.
                          ------------
@Footnote: 1 ka. dhutaguṇā



The Pali Atthakatha in Roman Character Volume 12 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=12&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5192&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5192&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]