ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 234.

                           4. Catutthavagga
                       1-4. Bhindisuttādivaṇṇanā
    [180-183] Catutthavaggassa paṭhamaṃ uttānameva. Dutiyādīsu kusalamūlanti
alobhāditividhakusaladhammo. Sukko dhammoti tasseva pariyāyadesanā. Ayaṃ panettha
saṅkhepattho:- yassa kusalamūlādisaṅkhātassa anavajjadhammassa asamucchinnattā
devadatto sagge vā nibbatteyya, maggaphalāni vā adhigaccheyya, svāssa
samucchedamagamā sabbaso samucchinno vinaṭṭho. Paṭhamādīni.
                       5. Acirapakkantasuttavaṇṇanā
    [184] Pañcame parābhavāyāti avuḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ
gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti,
sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiyaṃ paharantī
tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā
potaṃ 1- nīharanti, sā tattheva marati. Tenetaṃ vuttaṃ. Pañcamaṃ.
                       6. Pañcarathasatasuttavaṇṇanā
    [185] Chaṭṭhe bhattābhihāroti abhiharitabbaṃ bhattaṃ. Tassa pana pamāṇaṃ
dassetuṃ pañca ca thālipākatānīti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ
bhattaṃ gaṇhāti. Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vāssa
nāsapuṭe pakkhipeyyuṃ. Chaṭṭhaṃ.
@Footnote: 1 Sī. potakaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 234. http://84000.org/tipitaka/read/attha_page.php?book=12&page=234&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5212&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5212&pagebreak=1#p234


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]