ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 237.

                         9. Dhātusuttavaṇṇanā
    [196] Navame viññāṇadhātuvasena nāmaṃ, sesāhi rūpanti nāmarūpaṃ kathitaṃ.
Navamaṃ.
                         10. Khandhasuttavaṇṇanā
    [197] Dasame rūpakkhandho kāmāvacaro, sesā cattāro sabbasaṅgāhikaparicchedena
catubhūmakā. Idha pana tebhūmakāti gahetabbā. Dasamaṃ.
                            Paṭhamo vaggo
                          -------------
                            2. Dutiyavagga
                       1-10. Cakkhusuttādivaṇṇanā
    [198-199] Dutiye dasapi 1- uttānatthāneva. Paṭhamādīni.
                        11. Anusayasuttavaṇṇanā
    [200] Ekādame imasmiñca saviññāṇake kāyeti attano saviññāṇakakāyaṃ
dasseti, bahiddhā cāti parassa saviññāṇakaṃ vā aviññāṇakaṃ vā. Purimena vā
attano ca parassa ca viññāṇameva 2- dasseti, pacchimena bahiddhā anindriyabaddharūpaṃ.
Ahaṃkāramamaṃkāramānānusayāti ahaṅkāradiṭṭhi ca mamaṅkārataṇhā ca mānānusayā ca.
Na hontīti ete kilesā kathaṃ jānantassa etesu vatthūsu na hontīti pucchati.
Sammappaññāya passatīti 3- saha vipassanāya maggapaññāya suṭṭhu passati. 4- Ekadasamaṃ.
@Footnote: 1 cha.Ma. pi-saddo na dissati        2 Sī.,i. saviññāṇameva
@3 Sī.,i. passatoti              4 Sī.,i. passantassa



The Pali Atthakatha in Roman Character Volume 12 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=12&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5260&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5260&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]