ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 241.

Tattha cakkhu bhūtaṃ jātamuppannaṃ etesanti cakkhubhūtā, bhūtacakkhukā uppannacakkhukā
cakkhuṃ uppādetvā viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti
ettha yatrāti kāraṇavacanaṃ. Tatrāyaṃ atthayojanā:- yasmā nāma sāvakopi evarūpaṃ
ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumhā "cakkhubhūtā vata
bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharantī"ti. Pubbeva
me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutañāṇapaṭivedhena appamāṇesu
cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena
mayā pubbeva so satto diṭṭhoti vadati.
    Goghātakoti gāvo vadhitvā aṭṭhimaṃsaṃ 1- mocetvā vikkiṇitvā jīvitaṃ
kappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhi tassa
aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke
parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu
paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya ārammaṇasabhāgatāya vā
"tasseva kammassa vipākāvaseso"ti vuccati. Ayañca satto evaṃ uppanno. Tenāha
"tasseva kammassa vipākāvasesenā"ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ 2-
gunnaṃ aṭṭhirāsiyeva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ
viya karonto aṭṭhisaṅkhalikapeto jāto. Paṭhamaṃ.
                         2. Pesisuttavaṇṇanā
    [203] Maṃsapesivatthusmiṃ goghātakoti gomaṃsapesiyo katvā sukkhāpetvā
vallūravikkayena anekāni vassāni jīvitaṃ kappesi, tenassa narakā cavanakāle
maṃsapesiyeva nimittaṃ ahosi. So maṃsapesipeto jāto. Dutiyaṃ.
@Footnote: 1 cha. aṭṭhito maṃsaṃ    2 Sī. nimmaṃsīkatānaṃ, ka. nimmaṃsakānaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=12&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5334&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5334&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]