ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 243.

Viddho maratī"ti ñatvāva vijjhati. Tasseva 1- jīvitaṃ kappetvā narake uppannassa
tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi.
Tasmā usulomapeto jāto. Sattamaṃ.
                        8. Sūcilomasuttavaṇṇanā
    [209] Sūcilomavatthusmiṃ sūtoti assadamako. Godamakotipi vadantiyeva.
Tassa patodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sūcilomapeto. Aṭṭhamaṃ.
                       9. Dutiyasūcilomasuttavaṇṇanā
    [210] Dutiye sūcilomavatthusmiṃ sūcikoti 2- pesuññakārako. So kira manusse
aññamaññañca bhindi, rājakule ca "imassa idaṃ nāma atthi, iminā ca 3- idaṃ
nāma katan"ti sūcetvā sūcetvā anayabyasanaṃ pāpesi. Tasmā yathā tena sūcetā
manussā bhinnā, tathā sūcīhi bhedanadukkhaṃ 4- paccanubhotuṃ kammameva nimittaṃ katvā
sūcilomapeto jāto. Navamaṃ.
                        10. Kumbhaṇḍasuttavaṇṇanā
    [211] Aṇḍabhārivatthusmiṃ gāmakūṭoti 5- vinicchayāmacco. Tassa kammasabhāgatāya
kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā raho paṭicchanne
ṭhāne lañcaṃ 6- gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike
akāsi, tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ, yasmā daṇḍaṃ paṭṭhapento
@Footnote: 1 cha.Ma.,i. tassevaṃ              2 cha.Ma.,i. sūtoti
@3 cha.Ma.,i. ca-saddo na dissati   4 Sī.,i. todanadukkhaṃ
@5 cha.Ma. kāmakūṭakoti           6 cha.Ma. lañjaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=12&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5377&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5377&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]