ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 245.

Vuḍḍhi bhavissatī"ti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ
duddiṭṭhiṃ macchādiṭṭhiṃ gaṇhāpesi, tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ
thenitattā duggandhā, duddassanassa gāhitattā duddasikā virūpā bībhacchā
hutvā nibbattā. Catutthaṃ.
                        5. Okilinīsuttavaṇṇanā
    [216] Okilinīvatthusmiṃ upakkaṃ okiliniṃ okiriṇinti sā kira
aṅgāracitake nipannā vipphandamānā viparivattamānā paccati, tasmā opakkā
ceva hoti uṇhena agginā pakkasarīrā, okilinī ca kilinnasarīrā, bindūnissā 1-
sarīrato paggharanti, okiriṇī ca aṅgārasamparikiṇṇā. Tassā hi heṭṭhatopi
kiṃsukapupphavaṇṇā aṅgārā ubhayapassesupi, ākāsatopissā upari patanti. Tena
vuttaṃ "upakkaṃ okiliniṃ okiriṇin"ti. Sā issāpakatā sapatiṃ aṅgārakaṭāhena
okirīti tassa kira rañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā
gattato udakaṃ puñchati, pāṇinā ca sedaṃ karoti. Rājāpi tāya saddhiṃ kathañci
karoti, parituṭṭhākārañca dassesi. Aggamahesī taṃ asahamānā issāpakatā hutvā
acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri.
Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā. Pañcamaṃ.
                         6. Asīsakasuttavaṇṇā
    [217] Coraghātavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni
chinditvā petaloke nibbattanto asīsakabandho 2- hutvā nibbatti. Chaṭṭhaṃ.
@Footnote: 1 Sī. sedabindūnissā        2 cha.Ma.,i. asīsakaṃ kabandhaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=12&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5418&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5418&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]