ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 247.

                          9. Opammasaṃyutta
                          1. Kūṭasuttavaṇṇanā
    [223] Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā. Kūṭaṃ
samosarantīti kūṭasamosaraṇā. Kūṭasamugghātāti kūṭassa samugghātā. 1- Avijjāsamugghātāti
arahattamaggena avijjāya samugghātā. 1- Appamattāti satiyā avippavāse ṭhitā
hutvā. Paṭhamaṃ.
                         2. Nakhasikhasuttavaṇṇanā
    [224] Dutiye manussesu paccājāyantīti ye manussalokato cutā manussesu
jāyanti, te evaṃ appakāti adhippāyo. Aññatra manussehīti ye 2- manussalokato
cutā ṭhapetvā manussalokaṃ catūsu apāyesu paccajāyanti, te mahāpaṭhaviyaṃ paṃsu
viya bahutaRā. Imasmiṃ ca sutte devāpi manusseheva saṅgahitā. Tasmā yathā
manussesu jāyantā appakā, evaṃ devesupīti veditabbā. Dutiyaṃ.
                          3. Kulasuttavaṇṇanā
    [225] Tatiye supadhaṃsiyānīti suviheṭhiyāni. Kumbhatthenakehīti ye paragharaṃ
pavisitvā dīpālokena oloketvā parabhaṇḍaṃ haritukāmā ghaṭe dīpaṃ katvā pavisanti, te
kumbhatthenakā nāma, tehi kumbhatthenakehi. Supadhaṃsiyo hoti amanussehīti
mettābhāvanārahitaṃ hi paṃsupisācakā vidhaṃsayanti, 3- pageva uḷārā amanussā.
Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya
katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. 4-
Paricitāti samantato citā suvaḍḍhitā susamāraddhāti cittena suṭṭhu samāraddhā. Tatiyaṃ.
@Footnote: 1 Sī. kūṭasamugghātena, cha.Ma. samugghātena     2 cha.Ma.,i. ye pana
@3 Sī. paṃsupisācakāpi dhaṃsayanti               4 Sī. avaṭṭhitā



The Pali Atthakatha in Roman Character Volume 12 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=12&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5447&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5447&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]