ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 248.

                        4. Okkhāsuttavaṇṇanā
    [226] Catutthe okkhāsatanti mahāmukhaukkhalīnaṃ sataṃ. Dānaṃ dadeyyāti
paṇītabhojanabharitānaṃ mahāukkhalīnaṃ sataṃ dānaṃ dadeyyaṃ. "ukkāsatan"tipi pāṭho,
tassa daṇḍadīpikāsatanti attho. Ekāya pana dīpikāya yattake ṭhāne āloko
hoti, tato sataguṇaṃ ṭhānaṃ sattahi ratanehi pūretvā dānaṃ dadeyyāti attho.
Gaddūhanamattanti godūhanamattaṃ, gāviyā ekavāraṃ aggathanākaḍḍhanamattanti attho.
Gandhaūhanamattaṃ vā, 1- dvīhaṅgulīhi gandhapiṇḍaṃ gahetvā ekavāraṃ ghāyanamattanti
attho. Ettakampi hi kālaṃ yo pana gabbhapariveṇavihārupacāraparicchedena vā
cakkavāḷaparicchedena vā aparimānāsu lokadhātūsu vā 3- sabbasattesu hitapharaṇaṃ
mettacittaṃ bhāvetuṃ sakkoti, idaṃ tato ekadivasaṃ tikkhattuṃ dinnadānato mahapphalataraṃ.
Catutthaṃ.
                         5. Sattisuttavaṇṇanā
    [227] Pañcame paṭileṇissāmītiādīsu agge paharitvā kappāsavaṭṭiṃ
viya nāmento niyyāsavaṭṭiṃ viya ca ekato katvā alliyāpento paṭileṇeti
nāma. Majjhe paharitvā nāmetvā dhārāya vā paharitvā dvepi dhārā ekato
alliyāpento paṭikoṭṭeti nāma. Kappāsavaṭṭanakaraṇīyaṃ viya pavattento ciraṃ
kālaṃ pavelitakilañjaṃ 4- pasāretvā puna saṃvelanto 5- viya paṭivaṭṭeti nāma,
pañcamaṃ.
                        6. Dhanuggahasuttavaṇṇanā
    [228] Chaṭṭhe daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu
nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho 6-
@Footnote: 1 Sī. gandhūpanamattaṃ   2 cha.Ma. hi kālaṃ    3 Sī. ayaṃ saddo na dissati
@4 cha.Ma.,i. saṃvelsitakilañjaṃ  5 cha.Ma. saṃvellento  6 Sī.,Ma. jiyābandho



The Pali Atthakatha in Roman Character Volume 12 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=12&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5469&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5469&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]