ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 25.

Ca upapajjati cāti idaṃ aparāparaṃ cutipaṭisandhivasena vuttaṃ. Nissaraṇanti nibbānaṃ.
Taṃ hi jarāmaraṇadukkhato nissaṭattā tassa nissaraṇanti vuccati. Kudāssu nāmāti
katarasmiṃ nu kho kāle.
    Yonisomanasikārāti upāyamanasikārena paṭhamamanasikārena. Ahu paññāya
abhisamayoti paññāya saddhiṃ 1- jarāmaraṇakāraṇassa abhisamayo samavāyo samāyogo
ahosi, "jātipaccayā jarāmaraṇan"ti idantena diṭṭhanti attho. Athavā
yonisomanasikārā ahu paññāyāti yonisomanasikārena ca paññāya ca abhisamayo
ahu, "jātiyā kho sati jarāmaraṇan"ti evaṃ jarāmaraṇakāraṇassa paṭivedho ahosīti
attho. Esa nayo sabbattha.
    Iti hidanti evamidaṃ. Samudayo samudayoti ekādasasu ṭhānesu saṅkhārādīnaṃ
samudayaṃ sampiṇḍetvā niddisati. Pubbe ananussutesūti "avijjāpaccayā saṅkhārā
avijjāya saṅkhārānaṃ samudayo hotī"ti 2- evaṃ ito pubbe ananussutesu dhammesu
catūsu vā ariyasaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha
dassanaṭṭhena cakkhuṃ, ñāṇaṭṭhena 3- ñāṇaṃ, pajānanaṭṭhena paññā, paṭivedhanaṭṭhena
vijjā, obhāsanaṭṭhena ālokoti vuttaṃ. Taṃ panetaṃ catūsu saccesu
lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ. Nirodhavārepi imināva nayena attho
veditabbo. Catutthaṃ
                    -------------------------
                       5-10. Sikhīsuttādivaṇṇanā
    [5-10] Pañcamādīsu sikhissa bhikkhavetiādīnaṃ padānaṃ "sikhissapi bhikkhave"ti
na evaṃ yojetvā attho vattabbo. Kasmā? ekāsane adesitattā. Nānāṭhānesu
@Footnote: 1 Sī. sati    2 cha.Ma., i. avijjāpaccayā saṅkhārānaṃ samudayo hoti  3 cha.Ma. ñātaṭṭhena



The Pali Atthakatha in Roman Character Volume 12 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=12&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=546&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=546&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]