ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 251.

Rūpajīvitindriyaṃ sandhāya vuttaṃ. Tato sīghataraṃ khīyati. Arūpadhammānaṃ pana bhedo
na sakkā paññāpetuṃ. Chaṭṭhaṃ.
                         7. Āṇisuttavaṇṇanā
    [229] Sattame dasārahānanti evaṃ nāmakānaṃ khattiyānaṃ. Te kira
satato dasabhāgaṃ gaṇhiṃsu, tasmā "dasārahā"ti paññāyiṃsu. Ānakoti evaṃ
laddhanāmo mudiṅgo. Himavante kira mahākuḷīradaho ahosi. Tattha mahanto
kuḷīro otiṇṇotiṇṇaṃ hatthiṃ khādati. Atha hatthī upaddutā ekaṃ kareṇuṃ
sakkariṃsu. "imissā puttaṃ nissāya amhākaṃ sotthi bhavissatī"ti. Sāpi mahesakkhaṃ
puttaṃ vijāyi. Te tampi sakkariṃsu. So ca vuḍḍhiṃ patto mātaraṃ pucchi "kasmā maṃ
ete sakkarontī"ti. Sā taṃ pavuttiṃ ācikkhi. So "kiṃ mayhaṃ kuḷīro pahoti,
etha gacchāmā"ti mahāhatthiparivāro tattha gantvā paṭhamameva otari. Kuḷīro
udakasaddeneva āgantvā taṃ aggahesi. Mahanto kuḷīrassaaḷo, so taṃ ito
vā eto vā cāletuṃ asakkonto mukhe soṇḍaṃ pakkhipitvā viravi. Hatthino
"yaṃ nissāya mayaṃ `sotthi bhavissatī'ti amaññimhā, so paṭhamataraṃ gahito"ti tato
tato palāyiṃsu.
    Athassa mātā avidūre ṭhatvā "mayaṃ thalanāgā tumhe udakanāgā
nāma, nāgehi nāgo na viheṭhetabbo"ti kuḷīraṃ piyavacanena vatvā imaṃ
gāthamāha:-
          "ye kuḷīrā samuddasmiṃ         gaṅgāya yamunāya ca
           tesaṃ tvaṃ vārijo seṭṭho     muñca rodantiyā pajan"ti. 1-
    Mātugāmasaddo nāma purise khobhetvā tiṭṭhati, tasmā so gahaṇaṃ
sithilaṃ akāsi. Hatthipoto vegena ubho pāde ukkhipitvā taṃ piṭṭhiyaṃ akkami.
@Footnote: 1 khu.jā. 27/402/108 (syā)



The Pali Atthakatha in Roman Character Volume 12 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=12&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5540&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5540&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]