ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 254.

Otaritvā paṭhamayāmaṃ caṅkamanti. Tato "mā ciraṃ niddāyimhā"ti sarīradarathavinodanatthaṃ
nipajjantā kaṭṭhakhaṇḍaṃ upadahitvā nipajjanti, te puna pacchimayāme vuṭṭhāya
caṅkamaṃ otaranti. Te 1- sandhāya idaṃ vuttaṃ. Ayampi dīpo tiṇṇaṃ rājūnaṃ kāle
ekagaṇḍinigghoso ekapadhānabhūmi ahosi. Nānāmukhe 2- pahaṭagaṇḍi pilicchikoḷiyaṃ
osarati, kalyāṇiyaṃ pahaṭagaṇḍi nāgadīpe osarati. "ayaṃ bhikkhu puthujjano, ayaṃ
puthujjano"ti aṅguliṃ pasāretvā dassetabbo ahosi. Ekadivasaṃ sabbe arahantova
ahesuṃ. Tasmāti yasmā kaliṅgarūpapadhānānaṃ māro ārammaṇaṃ na labhati, tasmā. Aṭṭhamaṃ.
                         9. Nāgasuttavaṇṇanā
    [231] Navame ativelanti atikkantavelaṃ kālaṃ atikkantappamāṇaṃ kālaṃ.
Kimaṅgaṃ pahānanti ahaṃ pana kiṃ kāraṇā na upasaṅkamissāmi, bhisamūḷālanti
bhisañceva mulālañca. Abbhuggahetvāti 3- uddharitvā. Bhiṅkacchāpāti hatthipotakā.
Te kira abhiṇhaṃ bhiṅkārasaddaṃ karonti, tasmā bhiṅkacchāpāti vuccanti.
Pasannākāraṃ karontīti pasannehi kattabbākāraṃ karonti, cattāro paccaye
denti. Dhammaṃ bhāsantīti ekaṃ dve jātakāni vā suttante vā uggaṇhitvā
asambhinnena saddena dhammaṃ desenti. Pasannākāraṃ karontīti tesaṃ tāya
desanāya pasannā gihīpaccaye denti. Neva vaṇṇāya hoti na balāyāti neva
guṇavaṇṇāya, na ñāṇabalāya hoti, guṇavaṇṇe pana parihāyante sarīravaṇṇopi
sarīrabalampi parihāyati, tasmā sarīrassa neva vaṇṇāya na balāya hoti. Navamaṃ.
                        10. Biḷārasuttavaṇṇanā
    [232] Dasame sandhisamalasaṅkaḷīreti ettha sandhīti bhinnagharānaṃ sandhi,
samaloti gāmato gūthanikkhamanamaggo saṅkaḷīranti saṅkāraṭṭhānaṃ. Mudumūsinti mudukaṃ
mūsikaṃ. Vuṭṭhānaṃ paññāyatīti desanā paññāyati. Dasamaṃ.
@Footnote: 1 i. taṃ      2 Ma. ṭhānamukhena     3 cha.Ma. abbuhetvāti, i. abbāhitvāti



The Pali Atthakatha in Roman Character Volume 12 Page 254. http://84000.org/tipitaka/read/attha_page.php?book=12&page=254&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5610&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5610&pagebreak=1#p254


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]