ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 262.

                         7. Visākhasuttavaṇṇanā
    [241] Sattame poriyā vācāyāti puravāsīnaṃ nagaramanussānaṃ vācāsadisāya
aparihīnakkharapadāya madhuravācāya. Vissaṭṭhāyāti asandiddhāya 1- apalibuddhāya,
pittasemhehi anupahatāyāti attho. Anelagaḷāyāti yathā dandhamanussā mukhena kheḷaṃ
gaḷantena vācaṃ bhāsanti, na evarūpāya, athakho niddosāya visadavācāya.
Pariyāpannāyāti catusaccapariyāpannāya cattāri saccāni amuñcitvā
pavattāya. Anissitāyāti vaṭṭanissitaṃ katvā akathitāya. Dhammo hi isinaṃ dhajoti
navavidhalokuttaradhammo isīnaṃ dhajo nāmāti. Sattamaṃ.
                         8. Nandasuttavaṇṇanā
    [242] Aṭṭhame ākoṭitapaccākoṭitānīti ekasmiṃ passe pāṇinā vā
muggarena vā ākoṭanena ākoṭitāni, parivattetvā ākoṭanena paccākoṭitāni.
Añjitvāti 2- añjanena pūretvā. Acchaṃ pattanti vippasannavaṇṇaṃ mattikāpattaṃ.
Kasmā pana thero evamakāsīti. Satthu ajjhāsayajānanatthaṃ. Evaṃ kirassa ahosi
"sace satthā `sobhati vata me ayaṃ kaniṭṭhabhātiko'ti vakkhati, yāvajīvaṃ imināvākārena
carissāmi. Sace ettha dosaṃ dissati, 3- imaṃ ākāraṃ pahāya saṅkāracoḷaṃ gahetvā
cīvaraṃ katvā dhārento pariyantasenāsane vasanto carissāmī"ti. Assasīti bhavissasi.
    Aññātuñchenāti abhilakkhitesu issarajanagehesu kaṭukabhaṇḍasambhāraṃ sugandhaṃ
bhojanaṃ pariyesantassa uñcho ñātuñcho nāma. Gharapaṭipāṭiyā pana dvāre ṭhitena
laddhaṃ missakabhojanaṃ aññātuñcho nāma. Ayamidha adhippeto. Kāmesu anapekkhinanti
@Footnote: 1 Ma. asanniṭṭhāya, ka. avisaddhitāYu. su.vi. 1/303/254
@2 cha.Ma.,i. añjetvāti        3 Sī. dasseti, cha. dassati



The Pali Atthakatha in Roman Character Volume 12 Page 262. http://84000.org/tipitaka/read/attha_page.php?book=12&page=262&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5781&pagebreak=1#p262


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]