ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 271.

Yathā aññamaññaṃ 1- na passanti, tathā akāsi. Tā sabbāpi titthato uttaritvā
dasabalaṃ vanditvā nisīdiṃsu. Satthā tāsaṃ dhammaṃ kathesi. Desanāpariyosāne
sabbāpi sotāpattiphale patiṭṭhāya aññamaññaṃ 1- passiṃsu. Satthā "uppalavaṇṇā
āgacchatū"ti cintesi. Therī āgantvā sabbā pabbājetvā ādāya bhikkhunīnaṃ
upassayaṃ gatā. Bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi. Imaṃ sandhāyetaṃ
vuttaṃ "mahākappinoti evaṃnāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro
mahāthero"ti.
    Janetasminti janite, pajāyāti attho. Ye gottapaṭisārinoti ye "mayaṃ
vāseṭṭhā gotamā"ti 2- gottaṃ paṭisaranti paṭijānanti, tesaṃ khattiyo seṭṭhoti
attho. Vijjācaraṇasampannoti aṭṭhahi vijjāhi ceva paṇṇarasadhammabhedena caraṇena
ca samannāgato. Tapatīti virocati. Jhāyī tapati brāhmaṇoti khīṇāsavabrāhmaṇo
duvidhena jhānena jhāyamāno tapati virocati. Tasmiṃ pana khaṇe kāḷudāyitthero
duvidhena jhānena jhāyamāno avidūre nisinno hoti. Buddho tapatīti
sabbaññubudadho virocati. Sabbamaṅgagāthā kiresā. Bhātikarājā kira ekapūjaṃ
kāretvā ācariyakaṃ 3- āha "tīhi ratanehi amuttaṃ ekaṃ jayamaṅgalaṃ vadathā"ti.
So tepiṭakaṃ buddhavacanaṃ idaṃ maṅgalagāthaṃ 4- vadanto "divā tapati ādicco"ti
vatvā aṭṭhaṅgaṃ gamentassa sūriyassa añjaliṃ paggaṇhi. "rattimābhāti candimā"ti
uṭṭhahantassa candassa añjaliṃ paggaṇhi. "sannaddho khattiyo tapatī"ti rañño
añjaliṃ paggaṇhi. "jhāyī tapati brāhmaṇo"ti bhikkhusaṃghassa añjaliṃ paggaṇhi.
"jhāyī tapati brāhmaṇo"ti bhikkhusaṃghassa añjaliṃ paggaṇhi. "buddho tapati
tejasā"ti vatvā pana mahācetiyassa añjaliṃ paggaṇhi. Atha naṃ rājā "mā
hatthaṃ otārehī"ti ukkhittasmiṃyeva hatthe sahassaṃ ṭhapesi. Ekādasamaṃ.
@Footnote: 1 cha.Ma. aññamaññe         2 i. mayaṃ vasiṭṭho gotamo
@3 Sī. bhāṇakaṃ, i. bhātikaṃ    4 cha.Ma. imaṃ gāthaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 271. http://84000.org/tipitaka/read/attha_page.php?book=12&page=271&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5981&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5981&pagebreak=1#p271


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]