ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 272.

                        12. Sahāyakasuttavaṇṇanā
    [246] Dvāmasame cirarattaṃ sametikāti 1- dīgharattaṃ saṃsanditvā
sametvā ṭhitaladdhino. Te kira pabbajitā 2- pañca jātisatāni ekatova vicariṃsu.
Sameti nesaṃ saddhammoti idāni imesaṃ ayaṃ sāsanadhammo saṃsandati sameti.
Dhamme buddhappavediteti budadhena pavedite dhamme etesaṃ sāsanadhammo
sobhatīti attho. Suvinītā kappinenāti attano upajjhāyena ariyappavedite
dhamme suṭṭhu vinītā. Sesaṃ sabbattha uttānamevāti.
                       Bhikkhusaṃyuttavaṇṇanā niṭṭhitā.
                 Iti sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                       nidānavaggavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī.,i. samāhitāti           2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 12 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=12&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6005&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6005&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]