ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 284.

Pipāsā, anudahaṭṭhena pariḷāhoti vuccati. Akusale cāvuso dhammetiādi
kasmā āraddhaṃ? pañcasu khandhesu avītarāgassa ādīnavaṃ, vītarāgassa ca ānisaṃsaṃ
dassetuṃ. Tatra avighātoti niddukkho. Anupāyāsoti nirupatāPo. Apariḷāhoti
niddāhoti. Evaṃ sabbattha attho veditabbo. Dutiyaṃ.
                       3. Hāliddikānisuttavaṇṇanā
    [3] Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghareti
evaṃnāmake nagare. Papāteti ekato papāte, tassā kira pabbatassa ekaṃ
passaṃ chinditvā pātitaṃ viya ahosi. "pavatte"tipi pāṭho, nānātitthiyānaṃ
laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ
pabbate viharati. Hāliddikānīti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañheti
aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe rūpadhātūti rūpakkhandho
adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇanti
kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī.
    Kasmā panettha "viññāṇadhātu kho gahapatī"ti na vuttanti? sammohavighātatthaṃ
"oko"ti hi atthato paccayo vuccati, pure jātañca kammaviññāṇaṃ pacchājātassa
kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi
kammaviññāṇassapi paccayo hoti, tasmā "kataraṃ nu kho idha viññāṇan"ti
sammoho bhaveyya, tassa vighātatthaṃ taṃ aggahetvā asaṅkiṇṇāvasena desanā
katā. Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā
dassetumpi idha viññāṇaṃ gahitaṃ.



The Pali Atthakatha in Roman Character Volume 12 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=12&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6261&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]