ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 295.

    "attā hi attano nātho ko hi nātho paro siyā"ti. 1- Tenāha
"anaññasaraṇā"ti. Ko panettha attā nāma? lokiyalokuttaro dhammo. Tenevāha
"dhammadīpā dhammasaraṇā anaññasaraṇā"ti. Yonīti kāraṇaṃ "yoni hesā bhūmija
phalassa adhigamāyā"tiādīsu 2- viya. Kiṃpahotikāti kiṃpabhutikā, kuto pabhavantīti
attho. Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ.
Na paritassatīti na gaṇhāti na gahati 3-. Tadaṅganibbutoti tena vipassanaṅgena
kilesānaṃ 4- nibbutattā tadaṅganibbuto. Imasmiṃ sutte vipassanāva kathitā. Paṭhamaṃ.
                        2. Paṭipadāsuttavaṇṇanā
    [44] Dutiye dukkhasamudayagāminī samanupassanāti yasmā sakkāyo dukkhaṃ,
tassa ca samudayagāminī paṭipadā nāma "rūpaṃ attato samanupassatī"ti evaṃ
diṭṭhisamanupassanā vuttā, tasmā dukkhasamudayagāminī samanupassanāti ayamettha attho
hoti. Dukkhanirodhagāminī samanupassanāti ettha saha vipassanāya catumaggañāṇaṃ
"samanupassanā"ti vuttaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ.
                         3. Aniccasuttavaṇṇanā
    [45] Tatiye sammappaññāya daṭṭhabbanti saha vipassanāya maggapaññāya
daṭṭhabbaṃ. Virajjati vimuccatīti maggakkhaṇe virajjati, phalakkhaṇe vimuccati. Anupādāya
āsavehīti anuppādanirodhena niruddhehi āsavehi aggahetvā iti vimuccati.
Rūpadhātuyātiādi paccavekkhaṇadassanatthaṃ vuttaṃ. Saha phalena paccavekkhaṇadassanatthanti
vadantiyeva. Ṭhitanti upari kattabbakiccabhāvena ṭhitaṃ. Ṭhitattā santusitanti
@Footnote: 1 khu.dha. 25/160/45        2 Ma.u. 14/226/192
@3 Sī. na gaṇhati na bhāyati      4 Sī. sokānaṃ.



The Pali Atthakatha in Roman Character Volume 12 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=12&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6490&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]