ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 305.

Tividhūpaparikkhī hotīti idaṃ "khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati,
taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī"ti evaṃ
khīṇāsavassa satatavihārañca, "imesu dhammesu kammaṃ katvā ayaṃ āgato"ti
āgamanīyapaṭipadañca dassetuṃ vuttaṃ. Tattha dhātuso upaparikkhatīti dhātusabhāvena
passati oloketi. Sesapadadvayepi eseva nayo. Pañcamaṃ.
                      6. Sammāsambuddhasuttavaṇṇanā
    [58] Chaṭṭhe ko adhippayāsoti ko adhikapayogo. Anuppannassāti
imañhi maggaṃ kassapasammāsambuddho uppādesi, antarā añño satthā
uppādetuṃ nāsakkhi, iti bhagavā anuppannassa maggassa uppādetā nāma.
Nagaropamasmiṃ hi avaḷañjanaṭṭhānesu purāṇamaggo jāto, idha avattamānaṭṭhena
anuppannamaggo nāma. Asañjātassāti tasseva vevacanaṃ. Anakkhātassāti akathitassa.
Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca
amagge ca kovidoti maggāmaggakovido. 1- Maggānugāti maggaṃ anugacchantā.
Pacchā samannāgatāti ahaṃ paṭhamaṃ gato, sāvakā pacchā samannāgatā. Chaṭṭhamaṃ.
                       7. Anattalakkhaṇasuttavaṇṇanā
    [59] Sattame pañcavaggiyeti aññākoṇḍaññattherādike pañcajane
purāṇupaṭṭhāke. Āmantesīti āsaḷhapuṇṇamadivase dhammacakkappavattanato paṭṭhāya
anukkamena sotāpattiphale patiṭṭhite 2- "idāni nesaṃ āsavakkhayāya dhammaṃ
desessāmī"ti pañcamiyā pakkhassa āmantesi. Etadavocāti etaṃ "rūpaṃ bhikkhave
@Footnote: 1 cha.Ma. maggakovido        2 Ma. tesu patiṭṭhitesu



The Pali Atthakatha in Roman Character Volume 12 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=12&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6711&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6711&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]