ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 307.

Sabhāvaṃ bhaṅgameva vā atikkantaṃ. Niruddhanti desantaraṃ asaṅkamitvā tattheva niruddhaṃ
vūpasantaṃ. Vipariṇatanti vipariṇāmaṃ gataṃ naṭṭhaṃ. Ajātanti anuppannaṃ. Apātubhūtanti
apākaṭībhūtaṃ.
    Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca rañño ca.
Aññepi dvepi hi te mūladiṭṭhigatikā. Ahetukavādāhiādīsu "natthi hetu
natthi paccayo"ti gahitattā ahetukavādā. "karato 1- na kariyati pāpan"ti
gahitattā akiriyavādā. "natthi dinnan"ti ādigahaṇato natthikavādā. Tattha
ime dve janā, tisso diṭṭhiyo, kiṃ ekekassa diyaḍḍhā hotīti? na tathā,
yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti, evamettha
ekeko tissopi diṭṭhiyo nibbattesīti veditabbo. "natthi hetu natthi paccayo"ti
punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa
maggadassanaṃ viya hoti, so micchattaniyāmaṃ okkamati, so ekantakāḷakoti
vuccati. Yathā pana ahetukadiṭṭhiyaṃ, evaṃ "karato 1- na kariyati pāpaṃ, natthi
dinnan"ti imesupi ṭhānesu micchattaniyāmaṃ okkamati.
    Na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsūti ettha "yadetaṃ atītaṃ nāma,
nayidaṃ atītaṃ, idamassa anāgataṃ vā paccuppannaṃ vā"ti vadanto garahati nāma.
Tattha dosaṃ dassetvā "kiṃ iminā garahaṭṭhenā"ti vadanto paṭikkosati
nāma. Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe
na paṭikkositabbe maññiṃsu. Atītaṃ pana atītameva, anāgataṃ anāgatameva,
paccuppannaṃ paccuppannameva kathayiṃsu. Nindāghaṭṭanabyārosaupārambhabhayāti viññūnaṃ
santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena
ca. Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti. Dasamaṃ.
                          Upayavaggo paṭhamo
                          ------------
@Footnote: 1 cha.Ma. karoto



The Pali Atthakatha in Roman Character Volume 12 Page 307. http://84000.org/tipitaka/read/attha_page.php?book=12&page=307&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6752&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6752&pagebreak=1#p307


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]