ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 12 : PALI ROMAN Sam.A. (sarattha.2)

Page 309.

                         (8) 3. Khajjaniyavagga
                      1-3. Assadasuttadivannana
    [73-75] Khajjaniyavaggassa adito tisu suttesu catusaccameva kathitam.
Pathamadini.
                        4. Arahantasuttavannana
    [76] Catutthe yavata bhikkhave sattavasati bhikkhave yattaka sattavasa
nama atthi. Yavata bhavagganti yattakam bhavaggam nama atthi. Ete agga ete
setthati ete aggabhuta ceva setthabhuta ca. Yadidam arahantoti ye ime
arahanto nama. Idampi suttam purimanayeneva ussadanandiyanca palobhaniyancati
veditabbam.
    Athaparam etadavocati tadatthaparidipanahi ceva visesatthaparidipanahi ca
gathahi etam "sukhino vata arahanto"tiadivacanam avoca. Tattha sukhinoti jhanasukhena
maggasukhena phalasukhena ca sukhita. Tanha tesam na vijjatiti tesam apayadukkhajanika
tanha na vijjati. Evam te imassapi tanhamulakassa dukkhassa 1- abhavena
sukhitava. Asmimano samucchinnoti navavidho asmimano arahattamagge samucchinno.
Mohajalam padalitanti nanena avijjajalam phalitam.
    Anejanti ejasankhataya tanhaya pahanabhutam arahattam. Anupalittati
tanhaditthilepehi alitta. Brahmabhutati setthabhuta. Parinnayati tihi
parinnahi parijanitva. Sattasaddhammagocarati saddha hiri ottappam bahusaccam
araddhaviriyata apatthitassatita pannati ime satta saddhamma gocara 2- etesanti
sattasaddhammagocaRa.
@Footnote: 1 cha.Ma. ayam patho na dissati       2 cha.Ma. gocaro



The Pali Atthakatha in Roman Character Volume 12 Page 309. http://84000.org/tipitaka/read/attha_page.php?book=12&page=309&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6800&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6800&modeTY=2&pagebreak=1#p309


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]