ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 326.

              Nītaṃ namassanti pasannacittā
             `khīṇāsavo gaṇhati paṃsukūlaṃ'.
              Tā devatā sattasatā uḷārā
              brahmāvimānā abhinikkhamitvā
              nītaṃ namassanti pasannacittā
             `khīṇāsavo kayirati paṃsukūlaṃ'.
             `khīṇāsavo Dhovati paṃsukūlaṃ'
             `khīṇāsavo rajati paṃsukūlaṃ'
             `khīṇāsavo pārupati paṃsukūlan'ti".
    Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa
    kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.
                        8. Piṇḍolyasuttavaṇṇanā
    [80] Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe. Paṇāmetvāti
nīharitvā. Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? ekasmiṃ hi
antovasse bhagavā sāvatthiyaṃ vasitvā vuṭṭhavasso pavāretvā mahābhikkhusaṃghaparivāro
sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ
pāvisi. Sakyarājāno "satthā āgato"ti sutvā pacchābhatte kappiyāni
telamadhuphāṇitādīni ceva pānakāni ca kājasatehi 1- gāhāpetvā vihāraṃ gantvā saṃghassa
niyyādetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamantena nisīdiṃsu.
Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ
@Footnote: 1 Sī. kājakasatehi



The Pali Atthakatha in Roman Character Volume 12 Page 326. http://84000.org/tipitaka/read/attha_page.php?book=12&page=326&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7193&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7193&pagebreak=1#p326


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]