ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 337.

    Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū
arahattaṃ pattāti.
                         Khajjanīyavaggo tatiyo.
                          -------------
                          (9) 4. Theravagga
                        1. Ānandasuttavaṇṇanā
    [83] Theravaggassa paṭhame mantāniputtoti mantāniyā nāma brāhmaṇiyā
putto. Upādāyāti āgamma ārabbha sandhāya paṭicca. Asmīti hotīti asmīti
evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti. Daharoti taruṇo. Yuvāti
yobbanena samannāgato. Maṇḍanakajātikoti maṇḍanakasabhāvo maṇḍanakasīlo.
Mukhanimittanti mukhapaṭibimbaṃ. Taṃ hi parisuddhaṃ ādāsamaṇḍalaṃ paṭicca paññāyati. Kiṃ
pana taṃ olokayato sakamukhaṃ paññāyati, paramukhanti? yadi sakaṃ bhaveyya, paramukhaṃ
hutvā paññāyeyya. Atha parassa bhaveyya, vaṇṇādīhi asadisaṃ hutvā
paññāyeyya. Tasmā na taṃ attano, na parassa, ādāsaṃ pana nissāya nibhāsarūpaṃ
nāma taṃ paññāyatīti vadanti. Atha yaṃ udake paññāyati, taṃ kena kāraṇenāti?
mahābhūtānaṃ visuddhatāya. Dhammo me abhisamitoti 1- mayā ñāṇena catusaccadhammo
abhisamāgato, 2- sotāpannosmi jātoti kathesi. Paṭhamaṃ.
                         2. Tissasuttavaṇṇanā
    [84] Dutiye madhurakajāto viyāti sañjātagarubhāvo viya akammañño.
Disāpi meti ayaṃ puratthimā ayaṃ dakkhiṇāti evaṃ disāpi mayhaṃ na pakkhāyanti,
na pākaṭā hontīti vadati. Dhammāpi maṃ na paṭibhantīti pariyattidhammāpi mayhaṃ
@Footnote: 1 Sī., ka. abhisametoti         2 ka. abhisammato



The Pali Atthakatha in Roman Character Volume 12 Page 337. http://84000.org/tipitaka/read/attha_page.php?book=12&page=337&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7442&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7442&pagebreak=1#p337


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]