ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 364.

Baddho hutvā jāyati ca jiyyati ca miyyati ca asmā lokā paraṃ sokaṃ gacchatīti.
Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti. Chaṭṭhādīni uttānatthāneva. Pañcamādīni.
                        10. Sīlavantasuttavaṇṇanā
    [122] Dasame aniccatotiādīsu hutvā abhāvākārena aniccato,
paṭipīḷanākārena dukkhato, ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, tesaṃ
tesaṃ gaṇḍānaṃ paccayabhāvena vā khaṇanaṭṭhena vā sallato, dukkhaṭṭhena aghato,
visabhāgamahābhūtasamuṭṭhānaābādhapaccayaṭṭhena ābādhato, asakaṭṭhena parato,
palujjanaṭṭhena palokato, sattasuññataṭṭhena suññato, attābhāvena anattato.
Evamettha "aniccato palokato"ti dvīhi padehi aniccamanasikāro, "suññato
anattato"ti dvīhi anattamanasikāro, sesehi dukkhamanasikāro vuttoti veditabbo.
Sesamettha uttānatthameva. Dasamaṃ.
                        11. Sutavantasuttavaṇṇanā
    [123] Tathā ekādasame. Dasamasmiṃ hi "sīlavatā"ti catupārisuddhisīlaṃ vuttaṃ,
idha sutavatāti kammaṭṭhānaṃ vuttaṃ. Idameva nānākaraṇaṃ. Ekādasamaṃ.
                      12-13. Kappasuttādivaṇṇanā
    [124-125] Dvādasamaterasamāni rāhulovādasadisānevāti. Dvādasamaterasamāni.
                        Dhammakathikavaggo dutiyo.
                        ----------------



The Pali Atthakatha in Roman Character Volume 12 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=12&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8029&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8029&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]