ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 367.

                           2. Rādhasaṃyutta
                            1. Paṭhamavagga
                         1. Mārasuttavaṇṇanā
    [160] Rādhasaṃyuttassa paṭhame māro vā assāti maraṇaṃ vā bhaveyya.
Māretā vāti māretabbo vā. Yo vā pana miyyatīti yo vā pana marati. Nibbidatthanti
nibabidāñāṇatthaṃ. Nibbānatthāti phalavimutti nāmesā anupādānibbānatthāti attho.
Accayāsīti 1- atikkantosi. Nibbānogadhanti nibbāne patiṭṭhitaṃ. Idaṃ
maggabrahmacariyaṃ nāma nibbānabbhantare vussati 2- na nibbānaṃ atikkamitvāti
attho. Nibbānapariyosānanti nibbānaṃ assa pariyosānaṃ, nipphatti niṭṭhāti attho.
Paṭhamaṃ.
                       2-10. Sattasuttādivaṇṇanā
    [161-169] Dutiye satto sattoti laggapucchā. 3- Tatra satto tatra
visattoti tatra laggo tatra vilaggo. Paṃsvāgārakehīti paṃsugharakehi. Keḷāyantīti
kīḷanti. Dhanāyantīti dhanaṃ viya maññanti. Mamāyantīti "mama idaṃ, mama idan"ti
mamattaṃ karonti, aññassa phusitumpi na denti. Viḷakīnikaṃ karontīti "niṭṭhitā
kīḷā"ti te bhindamānā kīḷāvigamaṃ karonti. Tatiye bhavanettīti bhavarajju. Catutthaṃ
uttānameva. Pañcamādīsu catūsu cattāri saccāni kathitāni. Dvīsu kilesappahānanti.
Dutiyādīni.
                           Paṭhamo vaggo.
                           -----------
@Footnote: 1 Sī. accasarāti         2 ka. pavisati       3 ka. puggalapucchā



The Pali Atthakatha in Roman Character Volume 12 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=12&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8080&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8080&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]