ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 369.

                           3. Diṭṭhisaṃyutta
                          1. Sotāpattivagga
                         1. Vātasuttavaṇṇanā
    [206] Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi:-
"yepi  ete rukkhasākhādīni bhañjantā vātā vāyanti, na ete vātā, vātaleso
nāmeso, vāto pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Tathā yāpi
etā tiṇakaṭṭhādīni vahantiyo nadiyo sandanti, na ettha udakaṃ sandati,
udakaleso nāmesa, udakaṃ pana esikatthambho pabbatakūṭaṃ viya ca ṭhitaṃ. Yā cimā
gabbhiniyo vijāyantīti ca vuccanti, kiñcāpi milātudarā honti, gabbho pana na
nikkhati, gabbhaleso nāmeso, gabbho pana esikatthambho viya pabbatakūṭaṃ viya ca
ṭhito. Yepi ete candimasūriyā udenti vā apenti vā, neva te udenti na
apenti, candimasūriyaleso nāmesa, candimasūriyā pana esikatthambho viya pabbatakūṭaṃ
viya ca ṭhitā"ti.
                      2-4. Etaṃmamasuttādivaṇṇanā
    [207-209] Diṭṭhantiādīsu diṭṭhaṃ rūpāyatanaṃ. Sutaṃ saddāyatanaṃ. Mutaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Taṃ hi patvā gahetabbatomuttanti ca vuttaṃ.
Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā
vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ pariyesitaṃ. Anuvicaritaṃ manasāti cittena
anusañcaritaṃ. Lokasmiṃ hi pariyesitvā pattampi atthi, pariyesitvā no pattampi,
apariyesitvā pattampi. Apariyesitvā no pattampi. Tattha pariyesitvā pattaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 369. http://84000.org/tipitaka/read/attha_page.php?book=12&page=369&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8119&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8119&pagebreak=1#p369


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]