ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 381.

Udapādi. Atha bhagavā puggalānaṃ nāgayonīhi uddharaṇatthaṃ 1- nāgayoniyo āvikaronto
imaṃ suttamāha.
                      2-50. Paṇītatarasuttādivaṇṇanā
    [343-391] Dutiyādīsu vossaṭṭhakāyāti ahituṇḍikaparibuddhaṃ 2- agaṇetvā
vissaṭṭhakāyā. Dvayakārinoti duvidhakārino, kusalākusalakārinoti attho. Sacajja
mayanti sace ajja mayaṃ. Sahabyataṃ upapajjatīti sahabhāvaṃ āpajjati. Tatrassa akusalaṃ
upapattiyā paccayo hoti, kusalaṃ upapannānaṃ sampattiyā. Annanti khādanīyabhojanīyaṃ.
Pānanti yaṅkiñci pānakaṃ. Vatthanti nivāsanapārupanaṃ. Yānanti chattupāhanaṃ ādiṃ katvā
yaṅkiñci gamanapaccayaṃ. Mālanti yaṅkiñci sumanamālādipupphaṃ. Gandhanti yaṅkiñci
candanādigandhaṃ. Vilepananti yaṅkiñci chavirāgakaraṇaṃ. Seyyāvasathapadīpeyyanti
mañcapīṭhādiseyyaṃ ekabhūmikādiāvasathaṃ vaṭṭitelādipadīpūpakāraṇañca detīti attho.
Tesaṃ hi dīghāyukatāya 3- ca vaṇṇavantatāya ca sukhabahulatāya ca patthanaṃ katvā imaṃ dasavidhaṃ
dānavatthuṃ datvā taṃ sampattiṃ anubhavituṃ tattha nibbattanti. Sesaṃ sabbattha
uttānamevāti.
                       Nāgasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
                        9. Supaṇṇasaṃyuttavaṇṇanā
    [392-437] Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā.
Idhāpi paṭhamasuttaṃ purimanayeneva atthuppattiyaṃ vuttaṃ. Harantīti uddharanti.
@Footnote: 1 Sī. ukkaṇṭhanatthaṃ    2 Sī....parivutthaṃ
@3 Sī.,Ma. dīghāyukabhāve



The Pali Atthakatha in Roman Character Volume 12 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=12&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8375&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8375&pagebreak=1#p381


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]