ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 384.

Devatānubhāvanibbatto nāma. Devo vassatīti yaṃ vassike cattāro māse
vassaṃ, taṃ utusamuṭṭhānameva. Yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu
vassaṃ, taṃ devatānubhāvena nibbattaṃ nāma.
    Tatridaṃ vatthu:- eko kira vassavalāhakadevaputto talakūṭakavāsikhīṇāsavattherassa 1-
santikaṃ gantvā vanditvā aṭṭhāsi. Thero "kosi tvan"ti pucchi.
Ahaṃ bhante vassavalāhakadevaputtoti. Tumhākaṃ kira cittena devo vassatīti. Āma
bhanteti. Passitukāmā mayanti. Temissatha bhanteti. Meghasīsaṃ vā gajjitaṃ vā na
paññāyati, kathaṃ temissāmāti. Bhante amhākaṃ cittena devo vassati, tumhe
paṇṇasālaṃ pavisathāti. Sādhu devaputtāti so pāde dhovitvā paṇṇasālaṃ pāvisi.
Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi. Samantā
tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero aḍḍhatinto paṇṇasālaṃ paviṭṭhoti. Apica
devo nāmesa aṭṭhahi kāraṇehi vassati nāgānubhāvena supaṇṇānubhāvena
devānubhāvena saccakiriyāya utusamuṭṭhānena mārāvaṭṭanena iddhibalena
vināsameghenāti.
                      Valāhakasaṃyuttavaṇṇanā niṭṭhitā.
                       ------------------
                      12. Vacchagottasaṃyuttavaṇṇanā
    [607-661] Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ
sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni
@Footnote: 1 Sī. himālayakūṭavāSī......



The Pali Atthakatha in Roman Character Volume 12 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=12&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8437&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8437&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]