ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 385.

Aññamaññavevacanānevāti. Imasmiṃ pana saṃyutte ekādasa suttāni pañcapaññāsa
veyyākaraṇānīti veditabbāni
                     vacchagottasaṃyuttavaṇṇanā niṭṭhitā.
                      --------------------
                           13. Jhānasaṃyutta
                    1. Samādhimūlakasamāpattisuttavaṇṇanā
    [662] Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ
tivaṅgikanti dutiyaṃ evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ
hāsetvā kallaṃ katvā jhānaṃ samāpajjituṃ na sakkoti. Iminā nayena sesapadānipi
veditabbāni.
                    2-55. Samādhimūlakaṭhitisuttādivaṇṇanā
    [663-716] Dutiyādīsu na samādhismiṃ ṭhitikusaloti jhānaṃ ṭhapetuṃ akusalo,
sattaṭṭhaaccharāmattaṃ jhānaṃ ṭhapetuṃ na sakkoti. Na samādhismiṃ vuṭṭhānakusaloti
jhānato vuṭṭhātuṃ akusalo, yathāparicchedena vuṭṭhātuṃ na sakkoti. Na samādhismiṃ
kallitakusaloti cittaṃ hāsetvā kallaṃ kātuṃ akusalo. Na samādhismiṃ ārammaṇakusaloti
kasiṇārammaṇesu akusalo. Na samādhismiṃ gocarakusaloti kammaṭṭhānagocare ceva
bhikkhācāragocare ca akusalo. Na samādhismiṃ abhinīhārakusaloti kammaṭṭhānaṃ abhinīharituṃ
akusalo. Na samādhismiṃ sakkaccakārīti jhānaṃ appetuṃ sakkaccakārī na hoti. Na
samādhismiṃ sātaccakārīti jhānappanāya satatakārī na hoti, kadācideva karoti.



The Pali Atthakatha in Roman Character Volume 12 Page 385. http://84000.org/tipitaka/read/attha_page.php?book=12&page=385&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8457&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8457&pagebreak=1#p385


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]