ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 49.

"ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati. Khattiyādayo kasmā na
jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potalakādayo
1- pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamman"tiādinā nayena
gahaṭṭhasaññino, manussāpi ca rājāno viya attano 2- devasaññino honti. Kathaṃ nu
khosmīti vuttanayameva. Kevalaṃ hettha abbhantare jīvo nāma atthīti gahetvā tassa
saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ
añañatarassākāro"ti 3- kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ
pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti
attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhatīti. 4- Ariyasāvakassāti idha
sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ.
                         Āhāravaggo dutiyo.
                         ---------------
                           3. Dasabalavagga
                         1. Dasabalasuttavaṇṇanā
    [21] Dasabalavaggassa paṭhamaṃ dutiyasseva saṅkhePo.
                        ----------------
                       2. Dutiyadasabalasuttavaṇṇanā
    [22] Dutiyaṃ bhagavatā attano ajjhāsayavasena vuttaṃ. Tattha dasabalasamannāgatoti
dasahi balehi samannāgato. Balañca nāmetaṃ duvidhaṃ kāyabalañca
@Footnote: 1 Sī. potalikādayo, cha.Ma. potthalikādayo    2 cha.Ma. attani
@3 cha.Ma., i. aññatarappakāro             4 cha.Ma., i. kaṅkhati



The Pali Atthakatha in Roman Character Volume 12 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=12&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1083&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1083&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]