ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 60.

Atthabhūtaṃ. Arahattaṃ. Appamādena sampādetunti appamādena sabbakiccāni kātuṃ.
Paratthanti paccayadāyakānaṃ mahapphalānisaṃsaṃ. Sesaṃ sabbattha uttānamevāti. Dutiyaṃ.
                         3. Upanisasuttavaṇṇanā
    [23] Tatiye "jānato ahan"tiādīsu jānatoti jānantassa. Passatoti
passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi
"jānato"ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Ājānanalakkhaṇaṃ hi ñāṇaṃ.
"passato"ti ñāṇappabhāvaṃ upādāya. Passanappabhāvaṃ hi ñāṇaṃ, ñāṇasamaṅgī
puggalo cakkhumā viya cakkhunā rūpāni, ñāṇena vivaṭe dhamme passati. Āsavānaṃ
khayanti ettha āsavānaṃ pahānaṃ asamuppādo khīṇākāro natthibhāvoti ayampi
āsavakkhayoti vuccati, bhaṅgopi maggaphalanibbānānipi. "āsavānaṃ khayā anāsavaṃ
cetovimuttin"tiādīsu 1- hi khīṇākāro āsavakkhayoti vuccati. "yo āsavānaṃ khayo
vayo bhedo paribhedo aniccatā antaradhānan"ti 2- ettha bhaṅgo.
           "sekkhassa sekkhamānassa 3-  ujumaggānusārino
            khayasmiṃ paṭhamaṃ ñāṇaṃ         tato aññā anantarā"ti 4-
ettha maggo. So hi āsave khepento vūpasamento uppajjati, tasmā āsavānaṃ
khayoti vutto. "āsavānaṃ khayā samaṇo hotī"ti ettha phalaṃ. Taṃ hi āsavānaṃ
khīṇante. Uppajjati, tasmā āsavānaṃ khayoti vuttaṃ.
           "āsavā tassa vaḍḍhanti      ārā so āsavakkhayā"ti 5-
ettha nibbānaṃ. Taṃ hi āgamma āsavā khīyanti, tasmā āsavānaṃ khayoti vuttaṃ. Idha
@Footnote: 1 Ma.mū. 12/438/386, abhi.vi. 35/831/420
@2 abhi.vi. 35/354/228 (atthato samānaṃ)     3 cha.Ma.,i. sikkhamānassa
@4 khu.iti. 25/62/279       5 khu.dha. 25/253/60 ajjhānasaññittheravatthu



The Pali Atthakatha in Roman Character Volume 12 Page 60. http://84000.org/tipitaka/read/attha_page.php?book=12&page=60&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1326&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1326&pagebreak=1#p60


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]