ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 64.

Kammaṃ karoti. Iccassa pādakajjhānasamādhi taruṇavipassanāya paccayo hoti,
taruṇavipassanā balavavipassanāya, balavavipassanā maggassa, maggo phalavimuttiyā,
phalavimutti paccavekkhaṇassāti. 1- Evaṃ devassa anupubbena sāgaraṃ pūretvā ṭhitakālo
viya khīṇāsavassa vimuttisāgaraṃ pūretvā ṭhitakālo veditabboti. Tatiyaṃ.
                       4. Aññatitthiyasuttavaṇṇanā
    [24] Catutthe pāvisīti paviṭṭho. So ca na tāva paviṭṭho, "pavisissāmī"ti
nikkhantattā pana evaṃ vutto. Yathākiṃ? yathā "gāmaṃ gamissāmī"ti nikkhantapuriso
taṃ gāmaṃ appattopi "kahaṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ.
Atippagoti tadā kira therassa atippagoyeva nikkhantadivaso ahosi, atippagoyeva
nikkhantabhikkhū bodhiyaṅgaṇe cetiyaṅgaṇe niccapārupanaṭṭhāneti 2- imesu ṭhānesu yāva
bhikkhācāravelā hoti, tāva papañcaṃ karonti. Therassa pana "yāva bhikkhācāravelā hoti,
tāva paribbājakehi saddhiṃ ekaṃ dve kathāvāre karissāmī"ti cintayato yannūnāhanti
etadahosi. Paribbājakānaṃ ārāmoti so kirārāmo dakkhiṇadvārassa ca
veḷuvanassa ca antarā ahosi. Idhāti imesu catūsu ṭhānesu. 3- Kiṃvādī kimakkhāyīti
kiṃ vadati kiṃ ācikkhati, kiṃ ettha samaṇassa gotamassa dassananti pucchanti.
Dhammassa cānudhammaṃ byākareyyāmāti bhotā gotamena yaṃ vuttaṃ kāraṇaṃ, tassa
anukāraṇaṃ katheyyāma. Sahadhammiko vādānupātoti parehi vuttakāraṇena sakāraṇo
hutvā samaṇassa gotamassa vādānupāto vādappavatti viññūhi garahitabbaṃ kāraṇaṃ
koci appamattakopi kathaṃ nāgaccheyya. Idaṃ vuttaṃ hoti:- kathaṃ saccākārenapi 4-
samaṇassa gotamassa vāde gārayhakāraṇaṃ na bhaveyyāti.
@Footnote: 1 cha.Ma., i........ñāṇassāti    2 cha.Ma., i. nivāsanapārupanaṭṭhāneti
@3 cha.Ma. vādesu               4 cha.Ma., i. sabbākārenapi



The Pali Atthakatha in Roman Character Volume 12 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=12&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1419&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]