ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 67.

Uppajjati, so kāyo na hoti. Vācāmanesupi eseva nayo. Apica kāyoti
cetanākāyo, vācāpi cetanāvācā, manopi kammamanoyeva. Dvārakāyo vā kāyo.
Vācāmanesupi eseva nayo. Khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ
manasikaroti, kathamassa kāyādayo na hontīti 1- ? avipākattā. Khīṇāsavena hi
katakammaṃ neva kusalaṃ hoti nākusalaṃ, avipākaṃ hutvā kiriyāmatte tiṭṭhati, tenassa
te kāyādayo na hontīti vuttaṃ.
    Khettaṃ vā na hotītiādīsupi viruhanaṭṭhena taṃ khettaṃ na hoti, patiṭṭhānaṭṭhena
vatthuṃ na hoti, paccayaṭṭhena āyatanaṃ na hoti, kāraṇaṭṭhena adhikaraṇaṃ na hoti.
Sañcetanāmūlakaṃ hi ajjhattaṃ sukhadukkhaṃ uppajjeyya, sā sañcetanā etesaṃ
viruhanādīnaṃ atthānaṃ 2- abhāvena tassa sukhadukkhassa neva khettaṃ, na vatthu,
na āyatanaṃ, na adhikaraṇaṃ hotīti. Imasmiṃ sutte vedanādīsu 3- sukhadukkhameva kathitaṃ,
tañca kho vipākamevāti. Pañcamaṃ.
                        6. Upavāṇasuttavaṇṇanā
   #[26] chaṭṭhaṃ upavāṇasuttaṃ uttānatthameva. Ettha pana vaṭṭadukkhameva
kathitanti. Chaṭṭhaṃ.
                         7. Paccayasuttavaṇṇanā
    [27-28] Sattame paṭipāṭiyā vuttesu pariyosānapadaṃ gahetvā katamañca
bhikkhave jarāmaraṇantiādi vuttaṃ. Evaṃ paccayaṃ pajānātīti evaṃ dukkhasaccavasena
paccayaṃ jānāti. Paccayasamudayādayopi samudayasaccādīnaṃyeva vasena veditabbā.
@Footnote: 1 Sī. athassa kāyo khettaṃ na hotīti
@2 Sī.,i. attānaṃ   3 Sī.,i. vedanādi



The Pali Atthakatha in Roman Character Volume 12 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=12&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1488&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1488&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]