ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 68.

Diṭṭhisampannoti maggadiṭṭhiyā sampanno. Dassanasampannoti tasseva vevacanaṃ.
Āgato imaṃ saddhammanti maggasaddhammaṃ āgato. Passatīti maggasaddhammameva passati.
Sekkhena ñāṇenāti maggañāṇeneva. Sekkhāya vijjāyāti maggavijjāya eva.
Dhammasotaṃ samāpannoti maggasaṅkhātameva dhammasotaṃ samāpanno. Ariyoti puthujjanabhūmiṃ
atikkanto. Nibbedhikapaññoti nibbedhikapaññāya samannāgato. Amatadvāraṃ āhacca
tiṭṭhatīti amataṃ nāma nibbānaṃ, tassa dvāraṃ ariyamaggaṃ āhacca tiṭṭhatīti. Sattamaṃ.
                         8. Bhikkhusuttavaṇṇanā
   #[28] aṭṭhamaṃ uttānameva. Aṭṭhamaṃ.
                      9. Samaṇabrāhmaṇasuttavaṇṇanā
    [29] Navamaṃ akkharabhāṇakānaṃ bhikkhūnaṃ ajjhāsayena vuttaṃ. Te hi parīti
upasaggaṃ pakkhipitvā vuccamāne paṭivijjhituṃ sakkonti. Navamaṃ.
                    10. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā
    [30] Dasame sabbaṃ uttānameva. Imesu dvīsu suttesu catusaccapaṭivedhova
kathito. Dasamaṃ.
                         Dasabalavaggo tatiyo.
                         ---------------
                        4. Kaḷārakhattiyavaṇṇanā
                          1. Bhūtasuttavaṇṇanā
    [31] Kaḷārakhattiyavaggassa paṭhame ajitapañheti ajitamāṇavena pucchitapañhe.
Saṅkhātadhammāseti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā tīritadhammā.



The Pali Atthakatha in Roman Character Volume 12 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=12&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1509&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1509&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]