ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 76.

Byākareyyanti sakaladivasampi ahaṃ bhagavatā 1- etaṃ paṭiccasamuppādatthaṃ puṭṭho
sakaladivasampi aññamaññehi padabyañjanehi byākareyyaṃ. Yena bhagavā tenupasaṅkamīti
evaṃ kirassa ahosi "thero uḷārasīhanādaṃ nadati, sukāraṇaṃ etaṃ, dasabalassa 2-
ārocessāmī"ti. Tasmā yena bhagavā tenupasaṅkami.
    Sā hi bhikkhu sāriputtassa dhammadhātūti ettha dhammadhātūti paccayākārassa
vivaṭaṭabhāvadassanasamatthaṃ sāvakapāramīñāṇaṃ. Sāvakānaṃ hi sāvakapāramīñāṇaṃ
sabbaññutañāṇagatikameva hoti. Yathā buddhānaṃ atītānāgatapaccuppannā dhammā
sabbaññutañāṇassa pākaṭā honti, evaṃ therassa sāvakapāramīñāṇaṃ sabbepi
sāvakañāṇassa gocaradhamme jānātīti. Dutiyaṃ.
                        3. Ñāṇavatthusuttavaṇṇanā
    [33] Tatiye taṃ suṇāthāti taṃ ñāṇavatthudesanaṃ suṇātha. Ñāṇavatthūnīti
cettha ñāṇameva ñāṇavatthūti veditabbaṃ. Jarāmaraṇe ñāṇantiādīsu catūsu paṭhamaṃ
savanamayañāṇaṃ sammasanañāṇaṃ paṭivedhañāṇaṃ paccavekkhaṇañāṇanti catubbidhaṃ vaṭṭati,
tathā dutiyaṃ. Tatiyaṃ pana ṭhapetvā sammasanañāṇaṃ tividhameva hoti, tathā catutthaṃ.
Lokuttaradhamme 3- hi sammasanaṃ nāma natthi. Jātiyā ñāṇantiādīsupi eseva
nayo. Iminā dhammenāti iminā catusaccadhammena vā maggañāṇadhammena vā.
    Diṭṭhenātiādīsu diṭṭhenāti ñāṇacakkhunā diṭṭhena. Viditenāti paññāya viditena.
Akālikenāti kiñci kālaṃ anatikkamitvā paṭivedhānantaraṃyeva phaladāyakena. Pattenāti
adhigatena. Pariyogāḷhenāti pariyogāhitena paññāya anupaviṭṭhena. Atītānāgate
nayaṃ netīti "ye kho kecī"tiādinā nayena atīte ca anāgate ca nayaṃ neti.
Ettha pana 4- catusaccadhammena vā maggañāṇadhammena vā sakkā atītānāgate nayaṃ
@Footnote: 1 cha.Ma. bhagavato               2 cha.Ma.,i. dasabalassa naṃ
@3 cha.Ma.,i. lokuttaradhammesu      4 cha.Ma.,i. ettha ca



The Pali Atthakatha in Roman Character Volume 12 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=12&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1690&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1690&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]