ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 84.

Āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī"ti cetanā uppajjati, idamassa
samparāyikaṃ ajjhattaveraṃ. Yaṃ panetaṃ bāhiraveraṃ, taṃ aṭṭhakathāya "puggalaveran"ti
vuttaṃ. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesapadesupi
"iminā mama bhaṇḍaṃ hataṃ, mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo,
surāmadamattena idaṃ nāma katan"tiādinā nayena veruppatti veditabbā.
Aveccappasādenāti adhigatena 1- acalappasādena. Ariyakantehīti pañcahi sīlehi.
Tāni hi ariyānaṃ kantāni piyāni, bhavantaragatāpi ariyā tāni na vijahanti,
tasmā "ariyakantānī"ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ
visuddhimagge 2- anussatiniddese vuttameva. Paṭhamaṃ.
                     2. Dutiyapañcaverabhayasuttavaṇṇanā
    [42] Dutiye bhikkhūnaṃ kathitabhāvamattameva viseso. Dutiyaṃ.
                         3. Dukkhasuttavaṇṇanā
    [43] Tatiye dukkhassāti vaṭṭadukkhassa. Samudayanti dve samudayā khaṇikasamudayo
ca paccayasamudayo ca. Paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passati,
khaṇikasamudayaṃ passantopi paccayasamudayaṃ passati. Aṭṭhaṅgamopi accantaaṭṭhaṅgamo
bhedaṭṭhaṅgamoti 3- duvidho. Accantaaṭṭhaṅgamaṃ passantopi bhedaṭṭhaṅgamaṃ passati,
bhedaṭṭhaṅgamaṃ passantopi accantaaṭṭhaṅgamaṃ passati. Desessāmīti idaṃ
vaṭṭadukkhassa 4- samudayaṭṭhaṅgamaṃ nibbattibhedaṃ nāma desissāmi, taṃ suṇāthāti attho.
Paṭiccāti nissayavasena ceva ārammaṇavasena ca paccayaṃ katvā. Tiṇṇaṃ saṅgati
@Footnote: 1 Sī. avihatena        2 visuddhi. 1/283 sīlānussatiniddesa
@3 Sī.,i. rodhatthaṅgamo  4 Ma. vaṭṭadukkhe



The Pali Atthakatha in Roman Character Volume 12 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=12&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1869&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1869&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]