ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 86.

Ādibrahmacariyakoti maggabrahmacariyassa ādi patiṭṭhānabhūto. Iti tīsupi imesu
suttesu vaṭṭavivaṭṭameva kathitaṃ. Pañcamaṃ.
                     6. Aññatarabrāhmaṇasuttavaṇṇanā
    [46] Chaṭṭhe aññataroti nāmavasena apākaṭo aññataro brāhmaṇo.
Chaṭṭhaṃ.
                       7. Jāṇussoṇisuttavaṇṇanā
    [47] Sattame jāṇussoṇīti ṭhānantaravasena evaṃladdhanāmo asītikoṭivibhavo
mahāpurohito. Sattamaṃ.
                       8. Lokāyatikasuttavaṇṇanā
   [48] Aṭṭhame lokāyatikoti vitaṇḍasatthe lokāyate kataparicayo.
Jeṭṭhametaṃ lokāyatanti paṭhamaṃ lokāyataṃ. Lokāyatanti ca lokasseva āyatanaṃ, 1-
bālaputhujjanalokassa āyatanaṃ, 1- mahantagambhīranti upatiṭṭhaṃ 2- parittaṃ
chavadiṭṭhigataṃ. 3- Ekattanti ekasabhāvaṃ, niccabhāvamevāti 4- pucchati. Puthuttanti
purimasabhāvena nānāsabhāvaṃ, devamanussādibhāvena paṭhamaṃ hutvā pucchā na hotīti ucchedaṃ
sandhāya pucchati. Evamettha "sabbamatthi, sabbamekattan"ti imā dvepi
sassatadiṭṭhiyo, "sabbaṃ natthi, sabbaṃ puthuttan"ti imā dve ucchedadiṭṭhiyoti
veditabbā. Aṭṭhamaṃ.
@Footnote: 1 cha. āyataṃ              2 Sī. upaṭṭhitaṃ, cha.Ma. upadhāritabbaṃ
@3 Sī. sāsavaṃ diṭṭhigataṃ, cha.Ma. bhāvaṃ diṭṭhigataṃ  4 cha.Ma. niccasabhāvameva



The Pali Atthakatha in Roman Character Volume 12 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=12&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1910&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1910&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]