ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 87.

                       9. Ariyasāvakasuttavaṇṇanā
    [49] Navame kiṃ nu khoti saṃsayuppatatiākāranidassanaṃ. 1- Samudayatīti
uppajjati. Navamaṃ.
                     10. Dutiyaariyasāvakasuttavaṇṇanā
    [50] Dasame dvepi nayā ekato vuttā. Idameva purimena nānattaṃ,
sesaṃ tādisamevāti. Dasamaṃ.
                         Gahapativaggo pañcamo.
                          -------------
                            6. Dukkhavagga
                        1. Parivīmaṃsanasuttavaṇṇanā
    [51] Dukkhavaggassa paṭhame parivīmaṃsamānoti upaparikkhamāno. Jarāmaraṇanti
kasmā jarāmaraṇaṃ ekameva "anekavidhaṃ nānappakārakan"ti vatvā gahitanti ce?
tasmiṃ gahite sabbadukkhassa gahitattā. Yathā hi cūḷāya gahite purise so
puriso gahitova hoti, evaṃ jarāmaraṇe gahite sabbaṃ dukkhaṃ gahitameva hoti.
Tasmā "yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjatī"ti
nhātvā 2- ṭhitaṃ purisaṃ viya sabbaṃ dukkhaṃ dassetvā taṃ cūḷāya gaṇhanto viya
jarāmaraṇaṃ gaṇhi.
    Jarāmaraṇanirodhasāruppagāminīti jarāmaraṇanirodhassa sāruppabhāvena
nikkilesatāya parisuddhatāya sadisāva hutvā gāminīti attho. Tathā paṭipanno ca hotīti
@Footnote: 1 cha.Ma.,i.........dassanaṃ       2 Ma. vatvā, cha. nhatvā



The Pali Atthakatha in Roman Character Volume 12 Page 87. http://84000.org/tipitaka/read/attha_page.php?book=12&page=87&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1929&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1929&pagebreak=1#p87


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]