ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 123.

    Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu
pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova.
Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo "nagaran"ti
vutto, tasseva dvārabhūtattā cha āyatanāni "dvārānī"ti, tesu dvāresu niccaṃ
supatiṭṭhitattā sati "dovāriko"ti, kammaṭṭhānaṃ ācikkhantena dhammarājena
pesitattā samathavipassanā "sīghaṃ dūtayugan"ti. Ettha mahāyodho viya samatho,
paṇḍiccāmacco viya vipassanā veditabbā.
    Majjhe siṅghāṭakoti nagarassa majjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa
nissayabhūtānaṃ mahābhūtānaṃ. Vatthurūpassa hi paccayadassanatmevetaṃ cātumahābhūtagahaṇaṃ
kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake
nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanā-
viññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā
yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo,
ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ
tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.
    Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ:- ettha
hi chadvārūpamā chaphassāyatanavasena dassanavisuddhippattaṃ khīṇāsavaṃ dassetuṃ
ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena,
nagarūpamā tebhūmakadhammavasena dassanavisuddhippattaṃ khīṇāsavaṃ dassetuṃ ābhatā.
Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena
dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ,
dukkhassa pana pabhāvikā 1- taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako
bhikkhu sotāpattiphale patiṭṭhitoti.
@Footnote: 1 ka. sādhitā



The Pali Atthakatha in Roman Character Volume 13 Page 123. http://84000.org/tipitaka/read/attha_page.php?book=13&page=123&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2690&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2690&pagebreak=1#p123


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]