ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 129.

Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati
nāma. Vedanādīsupi eseva nayo. Kevalaṃ hettha upari yāva bhavaggā tesaṃ
sañjātigati, salakkhaṇagatiyaṃ ca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ
veditabbaṃ.
    Tamhi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti
vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānagāhattayaṃ, tampi tassa khīṇāsavassa na hotīti
yathānusandhināva suttāgataṃ. 1- Tena vuttaṃ mahāaṭṭhakathāyaṃ:-
            "ādimhi sīlaṃ kathitaṃ      majjhe samādhibhāvanā
             pariyosāne ca nibbānaṃ  esā vīṇūpamā kathā"ti. 2-
                      10. Chappāṇakopamasuttavaṇṇanā
    [247] Dasame arugattoti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto.
Saravananti kaṇḍavaṇaṃ. 3- Evameva khoti arugatto puriso viya dussīlapuggalo
veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa
bhiyyoso mattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi "ayaṃ
so imesañca imesañca kammānaṃ kārako"ti vuccamānassa uppajjanadukkhaṃ
veditabbaṃ.
    Labhati vattāranti labhati codakaṃ. Evaṃkārīti evarūpānaṃ vejjakammadūtakammādīnaṃ
kārako. Evaṃsamācāroti vidhavā gocarādivasena evarūpo gocaro.
Asucigāmakaṇṭakoti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti
gāmakaṇṭako.
@Footnote: 1 Sī.,ka. yathānusandhi nāma suttaṃ     2 Sī.,ka. katāti   3 Sī. kaṇṭakavanaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 129. http://84000.org/tipitaka/read/attha_page.php?book=13&page=129&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2827&pagebreak=1#p129


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]