ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 135.

                          2. Vedanāsaṃyutta
                           1. Sagāthāvagga
                         1. Samādhisuttavaṇṇanā
    [249] Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā
appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti.
Vedanānañca sambhavanti tāsaṃyeva sambhavaṃ samudayasaccavasena pajānāti. Yattha cetāti
yatthetā vedanā nirujjhanti, taṃ nibbānaṃ nirodhasaccavasena pajānāti. Khayagāminanti
tāsaṃyeva vedanānaṃ khayagāminaṃ maggaṃ maggasaccavasena pajānāti. Nicchāto parinibbutoti
nittaṇho hutvā kilesaparinibbānena parinibbuto. Evamettha sutte sammasanacārikā
vedanā kathitā. Gāthāsu dvīhi padehi samathavipassanā kathitā, sesehi catusaccaṃ
kathitaṃ. Evamettha sabbasaṅgāhiko catubhūmakadhammaparicchedo vutto.
                          2. Sukhasuttavaṇṇanā
    [250] Dutiye adukkhamasukhaṃ sahāti adukkhamasukhañca sukhadukkhehi saha.
Ajjhattañca bahiddhā cāti attano ca parassa ca. Mosadhammanti nassanasabhāvaṃ.
Palokinanti palujjanakaṃ bhijjanabhāvaṃ. Phussa phussa vayaṃ phussanti 1- ñāṇena phusitvā
samphassanto. 2- Evaṃ tattha virajjatīti evaṃ tāsu vedanāsu virajjati. Idhāpi
sutte sammasanacāravedanā kathitā, gāthāsu ñāṇaphusanaṃ.
                         3. Pahānasuttavaṇṇanā
    [251] Tatiye acchecchi taṇhanti sabbampi taṇhaṃ chindi samucchindi.
Vivattayi saññojananti dasavidhampi saṃyojanaṃ parivattayi nimmūlamakāsi. Sammāti hetunā
@Footnote: 1 cha. passanti        2 Ma. phusanto, cha. passanto



The Pali Atthakatha in Roman Character Volume 13 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=13&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2962&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2962&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]