ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 138.

Pacchā uppajjamānā domanassavedanāpi evameva purimavedanā balavatarā hoti.
Dukkhāya vedanāya nissaraṇanti dukkhāya vedanāya hi samādhimaggaphalāni nissaraṇaṃ,
taṃ so na jānāti, kāmasukhameva nissaraṇanti jānāti. Tāsaṃ vedanānanti tāsaṃ
sukhadukkhavedanānaṃ. Saññutto naṃ vedayatīti kilesehi sampayuttova hutvā taṃ vedanaṃ
vedayati, na vippayutto. Saññutto dukkhasmāti karaṇatthe nissakkaṃ, dukkhena
sampayuttoti attho. Saṅkhātadhammassāti viditadhammassa tulitadhammassa. Bahussutassāti
pariyattibahussutassa paṭivedhabahussutassa ca. Sammā pajānāti bhavassa pāragūti
bhavassa pāraṃ nibbānaṃ gato tadeva nibbānaṃ sammā pajānāti. Imasmimpi sutte
ārammaṇānusayova kathito. Ariyasāvakesu ca khīṇāsavo ettha dhuraṃ, anāgāmīpi
vaṭṭatīti vadanti.
                       7. Paṭhamagelaññasuttavaṇṇanā
    [255] Sattame yena gilānasālā tenupasaṅkamīti "sadevake loke
aggapuggalo tathāgatopi gilānupaṭṭhānaṃ gacchati, upaṭṭhātabbayuttakā nāma gilānāti
bhikkhū saddahitvā okappetvā gilāne upaṭṭhātabbe maññissantī"ti ca "ye
tattha kammaṭṭhānasappāyā, tesaṃ kammaṭṭhānaṃ kathessāmī"ti ca cintetvā upasaṅkami.
Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāmi. 1- Aniccānupassīti
aniccataṃ anupassanto. Vayānupassīti vayaṃ anupassanto. Virāgānupassīti virāgaṃ
anupassanto. Nirodhānupassīti nirodhaṃ anupassanto. Paṭinissaggānupassīti
paṭinissaggaṃ anupassanto.
    Ettāvatā kiṃ dassitaṃ hoti? imassa bhikkhussa āgamanīyapaṭipadā,
Satipaṭṭhānāpi hi pubbabhāgāyeva, sampajaññepi aniccānupassanā vayānupassanā
@Footnote: 1 cha.Ma. vakkhāma



The Pali Atthakatha in Roman Character Volume 13 Page 138. http://84000.org/tipitaka/read/attha_page.php?book=13&page=138&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3026&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3026&pagebreak=1#p138


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]