ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 140.

Saṅkhārānaṃ aniccatā, vedanānampi sā aniccatāva. Aniccatā ca nāmesā maraṇaṃ,
maraṇato uttariṃ dukkhaṃ nāma natthīti iminā adhippāyena sabbavedanā dukkhāti
vuttā. Athakho pana bhikkhu mayāti idaṃ na kevalaṃ ahaṃ vedanānaṃyeva nirodhaṃ
paññāpemi, imesampi dhammānaṃ nirodhaṃ paññāpemīti dassanatthaṃ āraddhaṃ.
Vūpasamo ca passaddhiyo ca evarūpāya desanāya bujjhanakānaṃ ajjhāsayena vuttā.
Saññāvedayitanirodhaggahaṇena cettha cattāro āruppā gahitāva hontīti veditabbā.
                     2-3. Paṭhamaākāsasuttādivaṇṇanā
    [260-261] Dutiye puthū vāyanti mālutāti bahū vātā vāyanti. Sesaṃ
uttānatthamevāti. Tatiyaṃ vinā gāthāhi bujjhantānaṃ ajjhāsayena vuttaṃ.
                         4. Agārasuttavaṇṇanā
    [262] Catutthe puratthimāti puratthimāya. Evaṃ sabbattha. Sāmisāpi sukhā
vedanātiādīsu sāmisā sukhā nāma kāmāmisapaṭisaṃyuttā vedanā, nirāmisā sukhā
nāma paṭhamajjhānādivasena vipassanāvasena ca anussativasena ca uppannavedanā.
Sāmisā dukkhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā dukkhā nāma anuttaresu
vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanassavedanā. Sāmisā
adukkhamasukhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā adukkhamasukhā nāma
catutthajjhānavasena uppannā adukkhamasukhā vedanā.
                     5-8. Paṭhamaānandasuttādivaṇṇanā
    [263-266] Pañcamādīni cattāri heṭṭhā kathitanayāneva. Purimāni
panettha dve paripuṇṇapassaddhikāni, pacchimāni upaḍḍhapassaddhikāni. Desanāya
bujjhanakānaṃ ajjhāsayena vuttāni.



The Pali Atthakatha in Roman Character Volume 13 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=13&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3068&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3068&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]