ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 142.

    Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitaṃ sukhaṃ vā
upalabbhati. Avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapeti,
taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti idha bhagavā nirodhasamāpattisīsaṃ
katvā neyyapuggalassa vasena arahattanikūṭeneva desanaṃ niṭṭhāpesi.
Dasamaṃ uttānatthamevāti.
                         Rahogatavaggo dutiyo.
                          -------------
                        3. Aṭṭhasatapariyāyavagga
                         1. Sīvakasuttavaṇṇanā
    [269] Tatiyavaggassa paṭhame moḷiyasīvakoti sīvakoti tassa nāmaṃ. Cūḷā
panassa atthi, tasmā moḷiyasīvakoti vuccati. Paribbājakoti channaparibbājako.
Pittasamuṭṭhānānīti pittapaccayāni. Vedayitānīti vedanā. Tattha pittapaccayā tisso
vedanā uppajjanti, kathaṃ? ekacco hi "pittaṃ me kuppitaṃ, dujjānaṃ kho pana
jīvitan"ti dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, evamassa kusalavedanā
uppajjati, ekacco "pittabhesajjaṃ karissāmī"ti pāṇaṃ hanati, adinnaṃ ādiyati,
musā bhaṇati, dasa dussīlayakammāni karoti, evamassa akusalavedanā uppajjati.
Ekacco "ettakenapi me bhesajjakaraṇena pittaṃ na vūpasammati, alaṃ yaṃ hotu, 1-
taṃ hotū"ti majjhato kāyikavedanaṃ adhivāsento nipajjati, evamessa abyākatavedanāva
uppajjati.
    Sāmampi kho etanti taṃ taṃ pittavikāraṃ disvā attanāpi etaṃ veditabbaṃ.
Saccasammatanti bhūtaṃ sammataṃ. Lokopi hissa sarīre sabalavaṇṇatādipittavikāraṃ
@Footnote: 1 cha.Ma. hoti



The Pali Atthakatha in Roman Character Volume 13 Page 142. http://84000.org/tipitaka/read/attha_page.php?book=13&page=142&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3111&pagebreak=1#p142


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]