ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 146.

    "rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā
etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ
sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā
ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī"ti evaṃ chasu dvāresu
iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa
asamapekkhaṇe amuyhantassa uppannā vipassanā ñāṇasampayuttā upekkhā
cha nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo
kathito. Tatiyādīni uttānatthāneva.
                        11. Nirāmisasuttavaṇṇanā
    [279] Ekādasame sāmisāti kilesāmisena sāmisā. Nirāmisatarāti
nirāmisāyapi jhānapītiyā nirāmisatarāva. Nanu ca dvīsu jhānesu pītimahaggatāpi hoti
lokuttarāpi, paccavekkhaṇapīti lokiyāva, sā kasmā nirāmisatarā jātāti?
santapaṇītadhammapaccavekkhaṇavasena uppannattā. Yathā hi rājavallabho cūḷupaṭṭhāko
appaṭihārikaṃ yathāsukhaṃ rājakulaṃ pavisanto seṭṭhisenāpatiādayo pādena paharantopi
na gaṇeti. Kassā? rañño āsannaparicārakattā.  iti so tehi uttaritaro
hoti, evamayampi santapaṇītadhammapaccavekkhaṇavasena uppannattā lokuttarapītitopi
uttaritarāti veditabbā. Sesavāresupi eseva nayo.
    Vimokkhavāre pana rūpapaṭisaṃyutto vimokkho attano ārammaṇabhūtena
rūpāmisavaseneva sāmiso nāma, arūpapaṭisaṃyutto arūpāmisābhāvena 1- nirāmiso
nāmāti.
                      Vedanāsaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. rūpāmisābhāvena



The Pali Atthakatha in Roman Character Volume 13 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=13&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3199&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3199&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]