ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 147.

                          3. Mātugāmasaṃyutta
                         1. Paṭhamapeyyālavagga
                      1-2. Mātugāmasuttādivaṇṇanā
    [280-281] Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca
rūpavāti rūpavipanno 1- virūpo duddasiko. Na ca bhogavāti na bhogasampanno
niddhano. Na ca sīlavāti sīlavipanno 2- dussīlo. Alaso cāti kantanapacanādīni
kammāni kātuṃ na sakkoti, kusīto ālasiyo nisinnaṭṭhāne nisinnopi,
tiṭṭhaṭṭhāne ṭhitopi niddāyati eva. Pajañcassa na labhatīti assa purisassa
kulavaṃsapatiṭṭhāpakaṃ puttaṃ na labhati, sukkapakkho vuttavipariyāyena veditabbo. Dutiyaṃ
paṭhame vuttanayeneva parivattetabbaṃ.
                      3.  Āveṇikadukkhasuttavaṇṇanā
    [282] Tatiye āveṇikānīti pāṭipuggalikāni purisehi asādhāraṇāni.
Pāricariyanti paricārikabhāvaṃ.
                      4.  Tīhidhammehisuttādivaṇṇanā
    [283-303]  Catutthe maccheramalapariyuṭṭhitenāti pubbaṇhasamayasmiṃ hi
mātugāmo khīradadhisaṅgo pana pacanādīni 3- kātuṃ āraddho puttakehipi yāciyamāno
kiñci dātuṃ na icchati. Tenetaṃ vuttaṃ "pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena
cetasā"ti. Majjhantikasamaye pana mātugāmo kodhābhibhūtova hoti, antoghare
kalahaṃ alabhanto paṭivissakanagharampi gantvā kalahaṃ karoti, sāmikassa ca
@Footnote: 1 cha.Ma. na rūpavipanno   2 cha.Ma. na sīlasampanno   3 cha.Ma...... randhanapacanādīni



The Pali Atthakatha in Roman Character Volume 13 Page 147. http://84000.org/tipitaka/read/attha_page.php?book=13&page=147&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3222&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3222&pagebreak=1#p147


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]