ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 15.

Piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā.
Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandīti taṇhānandī.
Saññogoti saññojanaṃ. Nandisaññojanasaṃyuttoti nandībandhanena baddho.
Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme
nippariyāyena "nikkhamitvā bahi indakhīlā sabbametaṃ araññan"ti 1- vuttaṃ, tathāpi
yantaṃ "pañcadhanusatikaṃ pacchiman"ti 2- araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ. Tadeva
adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ
anupacāraṭṭhānaṃ, yattha na kasiyati na vapiyati. Vuttampi cetaṃ:-
                     "vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ.
              Vanapatthanti vanasaṇṭhānametaṃ, vanapatthanti bhiṃsanakānametaṃ,
              vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ,
              vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacanan"ti. 3-
            Ettha pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi
vanapatthanāni veditabbāni. Pantānīti pariyantāni atidūrāni. Appasaddānīti
udukkhalamusaladārakasaddādīnaṃ 4- abhāvena appasaddāni. Appanigghosānīti tesaṃ
tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānīti
sañcaraṇajanassa sarīravātavirahitāni. Manussarāhaseyyakānīti manussānaṃ raho kammassa
anucchavikāni. Paṭisallānasāruppānīti nilīyanasāruppāni.
                       2. Dutiyamigajālasuttavaṇṇanā
            [64] Dutiye nandinirodhā dukkhanirodhoti taṇhānandiyā nirodhena
vaṭṭadukkhassa nirodho.
@Footnote: 1 abhi.vi. 35/529/302    2 vi. mahāvi. 2/654/97
@3 abhi.vi. 35/531/303    4 Sī.....sarāvādisaddānaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 15. http://84000.org/tipitaka/read/attha_page.php?book=13&page=15&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=309&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=309&pagebreak=1#p15


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]