ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 152.

                           7. Cittasaṃyutta
                        1. Saṃyojanasuttavaṇṇanā
    [343] Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe.
Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti,
nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā
vissajjenti, tena nesaṃ ayaṃ kathā udapādi. Migapathakanti evaṃnāmakaṃ attano bhogagāmaṃ.
So kira ambāṭakārāmassa piṭṭhibhāge hoti. Tenupasaṅkamīti "therānaṃ pañhaṃ
vissajjetvā phāsuvihāraṃ katvā dassāmī"ti cintetvā upasaṅkami. Gambhīre
buddhavacaneti atthagambhīre ceva dhammagambhīre ca buddhavacane. Paññācakkhu kamatīti
ñāṇacakkhu vahati pavattati.
                       2. Paṭhamaisidattasuttavaṇṇanā
    [344] Dutiye āyasmantaṃ theranti tesu theresu jeṭṭhakaṃ mahātheraṃ.
Tuṇhī ahosīti jānantopi avisāradattā na kiñci byāhari. Byākaromahaṃ
bhanteti  "ayaṃ thero neva attanā byākaroti, na aññe ajjhesati, upāsako
ca bhikkhusaṃghaṃ viheseti, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī"ti
cintetvā āsanato vuṭṭhāya therassa santikaṃ gantvā evaṃ okāsamakāsi,
katāvakāso pana attano āsane nisīditvā byākāsi.
    Sahatthāti sahatthena. Santappesīti yāva dicchakaṃ dadanto 1- suṭṭhu tappesi.
Sampavāresīti "alaṃ alan"ti hatthasaññāya ceva vācāya ca paṭikkhipāpesi.
Onītapattapāṇinoti pāṇito apanītapattā dhovitvā thavikāya osāpetvā aṃse
laggitapattāti attho.
@Footnote: 1 cha.Ma. dento



The Pali Atthakatha in Roman Character Volume 13 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=13&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3325&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3325&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]