ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 161.

Vacchako, ayaṃ asukakulassā"ti na sakkā hoti jānituṃ. Yadā pana tesaṃ tisūlādīsu
aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā hoti jānituṃ. Evameva yāva puggalassa
rāgo nuppajjati, tāva na sakkā hoti jānituṃ "ariyo vā puthujjano
vā"ti. Rāgo panassa uppajjamānova "sarāgo nāma ayaṃ puggalo"ti sañjānananimittaṃ 1-
karonto viya uppajjati, tasmā nimittakaraṇoti vutto. Dosamohesupi
eseva nayo.
    Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro
āruppā, cattāro maggā, cattāri phalāni. Tattha vipassanā niccanimittaṃ
sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā
rūpanimittassa abhāvena 2- animittā nāma. Maggaphalāni nimittakarānaṃ kilesānaṃ
abhāvena animittāni, nibbānampi animittameva, taṃ pana cetovimutti na hoti,
tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? sā "suññā
rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitāti.
    Ekatthāti ārammaṇavasena ekatthā "appamāṇaṃ ākiñcaññaṃ suññataṃ
animittan"ti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena
ekatthā. Aññasmiṃ pana ṭhāne appamāṇāpi hoti, aññasmiṃ ākiñcaññā,
aññasmiṃ suññatā, aññasmiṃ animittāti iminā pariyāyena nānābyañjanāti.
                       8. Nigaṇṭhanāṭaputtavaṇṇanā
    [350] Aṭṭhame tenupasaṅkamīti sayaṃ āgatāgamo viññātasāsano anāgāmī
ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti?
@Footnote: 1 Sī. sañjānituṃ nimittaṃ           2 cha.Ma. abhāvā



The Pali Atthakatha in Roman Character Volume 13 Page 161. http://84000.org/tipitaka/read/attha_page.php?book=13&page=161&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3521&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3521&pagebreak=1#p161


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]