ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 165.

    Pahāso nāma nirayoti visuṃ pahāsanāmako nirayo nāma natthi, avīcisseva
pana ekasmiṃ koṭṭhāse naccantā viya gāyantā viya ca naṭavesaṃ gahetvāva
paccanti, taṃ sandhāyetaṃ vuttaṃ. Nāhaṃ bhante etaṃ rodāmīti ahaṃ bhante etaṃ
bhagavato byākaraṇaṃ na rodāmīti evaṃ sakammakavasenettha attho veditabbo, na
assuvimocanamattena. "mataṃ vā amma rodantī"tiādayo cettha aññepi vohārā
veditabbā.
                      3-5. Yodhājīvasuttādivaṇṇanā
    [355-357] Tatiye yodhājīvoti yuddhena jīvitaṃ kappanako dhammasaṅgāhakattherehi
evaṃ gahitanāmo. Ussahati vāyamatīti ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇaṃ
paṭipajjāpenti. Dukkaṭanti duṭṭhu kataṃ. Duppaṇihitanti duṭṭhu ṭhapitaṃ. Parajito 1-
nāma nirayoti ayampi na visuṃ eko nirayo, avīcisseva pana ekasmiṃ koṭṭhāse
pañcāvudhasannaddhā phalakahatthā hatthiassarathe āruyha saṅgāme yujjhantā viya
paccanti, taṃ sandhāyetaṃ vuttaṃ. Catutthapañcamesupi eseva nayo.
                      6. Asibandhakaputtasuttavaṇṇanā
    [358] Chaṭṭhe pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno.
Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā
udakasuddhikabhāvajānanatthāya mālaṃ katvā pilandhanakā. Udakorohakāti sāyaṃ pātaṃ udakaṃ
orohanakā. Uyyāpentīti upari yāpenti. Saññāpentīti sammā ñāpenti.
Saggaṃ nāma okkāpentīti parivāretvā ṭhitā "gaccha bho brahmalokaṃ, gaccha bho
brahmalokan"ti vadantā saggaṃ pavesenti. Anuparisakkeyyāti anuparigaccheyya.
Ummajjāti ummajja uṭṭhaha. Thalamuplavāti thalaṃ abhiruyha. Tatra yāssāti tatra
yaṃ bhaveyya. Sakkharā vā kaṭhalā vāti sakkharā ca kaṭhalā ca. Sā adhogāmī assāti
sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adho gacchāti heṭṭhā gaccha.
@Footnote: 1 Sī.,ka. sarajito



The Pali Atthakatha in Roman Character Volume 13 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=13&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3606&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3606&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]